胜妙陀罗尼吧 关注:19贴子:47
  • 2回复贴,共1

灭一切恶趣王如来陀罗尼

只看楼主收藏回复

在唐三藏法师玄奘译之《拔济苦难陀罗尼经》有“灭恶趣王如来陀罗尼”。一佛乘师兄汇集汉藏梵本整理。如下。


IP属地:广东1楼2015-12-29 13:52回复
    「灭一切恶趣王如来陀罗尼」,或称「釋迦牟尼灭恶趣王根本咒」、「洗除罪障真言」等…;同时,汉传、藏传亦皆较为重视,今略集诸本作以对照,如下——
    01.《拔濟苦難陀羅尼經》玄奘 譯 【《大正藏》No.1395/《高丽藏》“赞”函】
    02.《佛說大乘觀想曼拏羅淨諸惡趣經》 法賢 譯 【《大正藏》No.939/《高丽藏》“高”函】
    03.「滅一切惡趣王如来陀罗尼」(《释教最上乘秘密藏陀罗尼集》卷第五)【《中华大藏经》No.1619】
    04.「釋迦牟尼滅惡趣王根本咒」(《密咒圓因往生集》) 【《大正藏》No.1956/《中华大藏经》No.1663】
    05.「永乐大钟」梵字铭文
    06.《净一切恶趣威光王如来应正等觉仪轨》 【《西藏大藏经》(德格版)No.483】
    (《sarva-durgati-pari0odhana-tejo-r2jasya tath2gatasya arhato samyak-sa3buddhasya kalpa-n2ma》)
    07.《净一切恶趣威光王如来应正等觉仪轨一分》 【《西藏大藏经》(德格版)No.485】
    (《sarva-durgati-pari0odhana-tejo-r2jasya tath2gatasya arhato samyak-sa3buddhasya kalpaika-de0a-n2ma》)
    08.「毗卢遮那佛净除一切惡趣威光王陀罗尼」 (《净除业障百咒功德》-69 麦彭仁波切 著)
    09.「釋迦牟尼佛滅惡趣王根本咒」 (《诺门普传真言录》诺那尊者 传授)
    10.《2ryya-durggati-pari-0odhani-n2ma-dh2rani》 【东京大学附属图书馆藏 梵文抄本No.196】
    11.《2ryya-durggati-pari-0odhana-n2ma-dh2ra51》 【东京大学附属图书馆藏 梵文抄本No.200】
    12.《2ryya-durggati-pari-0odhan1-n2ma-dh2ra51》 【东京大学附属图书馆藏 梵文抄本No.419】
    13.《2ryya-sarva-durgati-pari0odhana-r2jasya tath2gatasy2-rhata` samyak-sa3buddhasya kalpaika-de0a》
    【东京大学附属图书馆藏 梵文抄本No.420】
    14.《2ryya-sarvva-durggati-pari0odhana-r2jasya tath2gatasy2-rhata` samyak-sa3buddhasya kalpaika》
    【东京大学附属图书馆藏 梵文抄本No.418】
    15.《2rya-sarva-durggati-pari0odhana-r2jasya tath2gatasy2-rhata` samyak-sa3buddhasya kalpaika》
    【东京大学附属图书馆藏 梵文抄本No.201】
    ……


    IP属地:广东2楼2015-12-29 13:52
    回复






      IP属地:广东3楼2015-12-29 13:55
      回复